Declension table of ?ghaṇṭānāda

Deva

MasculineSingularDualPlural
Nominativeghaṇṭānādaḥ ghaṇṭānādau ghaṇṭānādāḥ
Vocativeghaṇṭānāda ghaṇṭānādau ghaṇṭānādāḥ
Accusativeghaṇṭānādam ghaṇṭānādau ghaṇṭānādān
Instrumentalghaṇṭānādena ghaṇṭānādābhyām ghaṇṭānādaiḥ ghaṇṭānādebhiḥ
Dativeghaṇṭānādāya ghaṇṭānādābhyām ghaṇṭānādebhyaḥ
Ablativeghaṇṭānādāt ghaṇṭānādābhyām ghaṇṭānādebhyaḥ
Genitiveghaṇṭānādasya ghaṇṭānādayoḥ ghaṇṭānādānām
Locativeghaṇṭānāde ghaṇṭānādayoḥ ghaṇṭānādeṣu

Compound ghaṇṭānāda -

Adverb -ghaṇṭānādam -ghaṇṭānādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria