Declension table of ?ghaṇṭāka

Deva

MasculineSingularDualPlural
Nominativeghaṇṭākaḥ ghaṇṭākau ghaṇṭākāḥ
Vocativeghaṇṭāka ghaṇṭākau ghaṇṭākāḥ
Accusativeghaṇṭākam ghaṇṭākau ghaṇṭākān
Instrumentalghaṇṭākena ghaṇṭākābhyām ghaṇṭākaiḥ ghaṇṭākebhiḥ
Dativeghaṇṭākāya ghaṇṭākābhyām ghaṇṭākebhyaḥ
Ablativeghaṇṭākāt ghaṇṭākābhyām ghaṇṭākebhyaḥ
Genitiveghaṇṭākasya ghaṇṭākayoḥ ghaṇṭākānām
Locativeghaṇṭāke ghaṇṭākayoḥ ghaṇṭākeṣu

Compound ghaṇṭāka -

Adverb -ghaṇṭākam -ghaṇṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria