Declension table of ?ghṛtaśrī

Deva

NeuterSingularDualPlural
Nominativeghṛtaśri ghṛtaśriṇī ghṛtaśrīṇi
Vocativeghṛtaśri ghṛtaśriṇī ghṛtaśrīṇi
Accusativeghṛtaśri ghṛtaśriṇī ghṛtaśrīṇi
Instrumentalghṛtaśriṇā ghṛtaśribhyām ghṛtaśribhiḥ
Dativeghṛtaśriṇe ghṛtaśribhyām ghṛtaśribhyaḥ
Ablativeghṛtaśriṇaḥ ghṛtaśribhyām ghṛtaśribhyaḥ
Genitiveghṛtaśriṇaḥ ghṛtaśriṇoḥ ghṛtaśrīṇām
Locativeghṛtaśriṇi ghṛtaśriṇoḥ ghṛtaśriṣu

Compound ghṛtaśri -

Adverb -ghṛtaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria