Declension table of ?ghṛtavṛddhā

Deva

FeminineSingularDualPlural
Nominativeghṛtavṛddhā ghṛtavṛddhe ghṛtavṛddhāḥ
Vocativeghṛtavṛddhe ghṛtavṛddhe ghṛtavṛddhāḥ
Accusativeghṛtavṛddhām ghṛtavṛddhe ghṛtavṛddhāḥ
Instrumentalghṛtavṛddhayā ghṛtavṛddhābhyām ghṛtavṛddhābhiḥ
Dativeghṛtavṛddhāyai ghṛtavṛddhābhyām ghṛtavṛddhābhyaḥ
Ablativeghṛtavṛddhāyāḥ ghṛtavṛddhābhyām ghṛtavṛddhābhyaḥ
Genitiveghṛtavṛddhāyāḥ ghṛtavṛddhayoḥ ghṛtavṛddhānām
Locativeghṛtavṛddhāyām ghṛtavṛddhayoḥ ghṛtavṛddhāsu

Adverb -ghṛtavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria