Declension table of ?ghṛtavṛddha

Deva

NeuterSingularDualPlural
Nominativeghṛtavṛddham ghṛtavṛddhe ghṛtavṛddhāni
Vocativeghṛtavṛddha ghṛtavṛddhe ghṛtavṛddhāni
Accusativeghṛtavṛddham ghṛtavṛddhe ghṛtavṛddhāni
Instrumentalghṛtavṛddhena ghṛtavṛddhābhyām ghṛtavṛddhaiḥ
Dativeghṛtavṛddhāya ghṛtavṛddhābhyām ghṛtavṛddhebhyaḥ
Ablativeghṛtavṛddhāt ghṛtavṛddhābhyām ghṛtavṛddhebhyaḥ
Genitiveghṛtavṛddhasya ghṛtavṛddhayoḥ ghṛtavṛddhānām
Locativeghṛtavṛddhe ghṛtavṛddhayoḥ ghṛtavṛddheṣu

Compound ghṛtavṛddha -

Adverb -ghṛtavṛddham -ghṛtavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria