Declension table of ?ghṛtavṛddha

Deva

MasculineSingularDualPlural
Nominativeghṛtavṛddhaḥ ghṛtavṛddhau ghṛtavṛddhāḥ
Vocativeghṛtavṛddha ghṛtavṛddhau ghṛtavṛddhāḥ
Accusativeghṛtavṛddham ghṛtavṛddhau ghṛtavṛddhān
Instrumentalghṛtavṛddhena ghṛtavṛddhābhyām ghṛtavṛddhaiḥ ghṛtavṛddhebhiḥ
Dativeghṛtavṛddhāya ghṛtavṛddhābhyām ghṛtavṛddhebhyaḥ
Ablativeghṛtavṛddhāt ghṛtavṛddhābhyām ghṛtavṛddhebhyaḥ
Genitiveghṛtavṛddhasya ghṛtavṛddhayoḥ ghṛtavṛddhānām
Locativeghṛtavṛddhe ghṛtavṛddhayoḥ ghṛtavṛddheṣu

Compound ghṛtavṛddha -

Adverb -ghṛtavṛddham -ghṛtavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria