Declension table of ?ghṛtaudana

Deva

NeuterSingularDualPlural
Nominativeghṛtaudanam ghṛtaudane ghṛtaudanāni
Vocativeghṛtaudana ghṛtaudane ghṛtaudanāni
Accusativeghṛtaudanam ghṛtaudane ghṛtaudanāni
Instrumentalghṛtaudanena ghṛtaudanābhyām ghṛtaudanaiḥ
Dativeghṛtaudanāya ghṛtaudanābhyām ghṛtaudanebhyaḥ
Ablativeghṛtaudanāt ghṛtaudanābhyām ghṛtaudanebhyaḥ
Genitiveghṛtaudanasya ghṛtaudanayoḥ ghṛtaudanānām
Locativeghṛtaudane ghṛtaudanayoḥ ghṛtaudaneṣu

Compound ghṛtaudana -

Adverb -ghṛtaudanam -ghṛtaudanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria