Declension table of ?ghṛtatva

Deva

NeuterSingularDualPlural
Nominativeghṛtatvam ghṛtatve ghṛtatvāni
Vocativeghṛtatva ghṛtatve ghṛtatvāni
Accusativeghṛtatvam ghṛtatve ghṛtatvāni
Instrumentalghṛtatvena ghṛtatvābhyām ghṛtatvaiḥ
Dativeghṛtatvāya ghṛtatvābhyām ghṛtatvebhyaḥ
Ablativeghṛtatvāt ghṛtatvābhyām ghṛtatvebhyaḥ
Genitiveghṛtatvasya ghṛtatvayoḥ ghṛtatvānām
Locativeghṛtatve ghṛtatvayoḥ ghṛtatveṣu

Compound ghṛtatva -

Adverb -ghṛtatvam -ghṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria