Declension table of ?ghṛtasto

Deva

MasculineSingularDualPlural
Nominativeghṛtastauḥ ghṛtastāvau ghṛtastāvaḥ
Vocativeghṛtastauḥ ghṛtastāvau ghṛtastāvaḥ
Accusativeghṛtastām ghṛtastāvau ghṛtastāḥ
Instrumentalghṛtastavā ghṛtastobhyām ghṛtastobhiḥ
Dativeghṛtastave ghṛtastobhyām ghṛtastobhyaḥ
Ablativeghṛtastoḥ ghṛtastobhyām ghṛtastobhyaḥ
Genitiveghṛtastoḥ ghṛtastavoḥ ghṛtastavām
Locativeghṛtastavi ghṛtastavoḥ ghṛtastoṣu

Compound ghṛtastava - ghṛtasto -

Adverb -ghṛtastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria