Declension table of ?ghṛtaprasatta

Deva

MasculineSingularDualPlural
Nominativeghṛtaprasattaḥ ghṛtaprasattau ghṛtaprasattāḥ
Vocativeghṛtaprasatta ghṛtaprasattau ghṛtaprasattāḥ
Accusativeghṛtaprasattam ghṛtaprasattau ghṛtaprasattān
Instrumentalghṛtaprasattena ghṛtaprasattābhyām ghṛtaprasattaiḥ ghṛtaprasattebhiḥ
Dativeghṛtaprasattāya ghṛtaprasattābhyām ghṛtaprasattebhyaḥ
Ablativeghṛtaprasattāt ghṛtaprasattābhyām ghṛtaprasattebhyaḥ
Genitiveghṛtaprasattasya ghṛtaprasattayoḥ ghṛtaprasattānām
Locativeghṛtaprasatte ghṛtaprasattayoḥ ghṛtaprasatteṣu

Compound ghṛtaprasatta -

Adverb -ghṛtaprasattam -ghṛtaprasattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria