Declension table of ?ghṛtapāvan

Deva

NeuterSingularDualPlural
Nominativeghṛtapāva ghṛtapāvnī ghṛtapāvanī ghṛtapāvāni
Vocativeghṛtapāvan ghṛtapāva ghṛtapāvnī ghṛtapāvanī ghṛtapāvāni
Accusativeghṛtapāva ghṛtapāvnī ghṛtapāvanī ghṛtapāvāni
Instrumentalghṛtapāvnā ghṛtapāvabhyām ghṛtapāvabhiḥ
Dativeghṛtapāvne ghṛtapāvabhyām ghṛtapāvabhyaḥ
Ablativeghṛtapāvnaḥ ghṛtapāvabhyām ghṛtapāvabhyaḥ
Genitiveghṛtapāvnaḥ ghṛtapāvnoḥ ghṛtapāvnām
Locativeghṛtapāvni ghṛtapāvani ghṛtapāvnoḥ ghṛtapāvasu

Compound ghṛtapāva -

Adverb -ghṛtapāva -ghṛtapāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria