Declension table of ?ghṛtapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeghṛtapṛṣṭhaḥ ghṛtapṛṣṭhau ghṛtapṛṣṭhāḥ
Vocativeghṛtapṛṣṭha ghṛtapṛṣṭhau ghṛtapṛṣṭhāḥ
Accusativeghṛtapṛṣṭham ghṛtapṛṣṭhau ghṛtapṛṣṭhān
Instrumentalghṛtapṛṣṭhena ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhaiḥ ghṛtapṛṣṭhebhiḥ
Dativeghṛtapṛṣṭhāya ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhebhyaḥ
Ablativeghṛtapṛṣṭhāt ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhebhyaḥ
Genitiveghṛtapṛṣṭhasya ghṛtapṛṣṭhayoḥ ghṛtapṛṣṭhānām
Locativeghṛtapṛṣṭhe ghṛtapṛṣṭhayoḥ ghṛtapṛṣṭheṣu

Compound ghṛtapṛṣṭha -

Adverb -ghṛtapṛṣṭham -ghṛtapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria