Declension table of ?ghṛtaminvā

Deva

FeminineSingularDualPlural
Nominativeghṛtaminvā ghṛtaminve ghṛtaminvāḥ
Vocativeghṛtaminve ghṛtaminve ghṛtaminvāḥ
Accusativeghṛtaminvām ghṛtaminve ghṛtaminvāḥ
Instrumentalghṛtaminvayā ghṛtaminvābhyām ghṛtaminvābhiḥ
Dativeghṛtaminvāyai ghṛtaminvābhyām ghṛtaminvābhyaḥ
Ablativeghṛtaminvāyāḥ ghṛtaminvābhyām ghṛtaminvābhyaḥ
Genitiveghṛtaminvāyāḥ ghṛtaminvayoḥ ghṛtaminvānām
Locativeghṛtaminvāyām ghṛtaminvayoḥ ghṛtaminvāsu

Adverb -ghṛtaminvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria