Declension table of ?ghṛtaminva

Deva

NeuterSingularDualPlural
Nominativeghṛtaminvam ghṛtaminve ghṛtaminvāni
Vocativeghṛtaminva ghṛtaminve ghṛtaminvāni
Accusativeghṛtaminvam ghṛtaminve ghṛtaminvāni
Instrumentalghṛtaminvena ghṛtaminvābhyām ghṛtaminvaiḥ
Dativeghṛtaminvāya ghṛtaminvābhyām ghṛtaminvebhyaḥ
Ablativeghṛtaminvāt ghṛtaminvābhyām ghṛtaminvebhyaḥ
Genitiveghṛtaminvasya ghṛtaminvayoḥ ghṛtaminvānām
Locativeghṛtaminve ghṛtaminvayoḥ ghṛtaminveṣu

Compound ghṛtaminva -

Adverb -ghṛtaminvam -ghṛtaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria