Declension table of ?ghṛtaminva

Deva

MasculineSingularDualPlural
Nominativeghṛtaminvaḥ ghṛtaminvau ghṛtaminvāḥ
Vocativeghṛtaminva ghṛtaminvau ghṛtaminvāḥ
Accusativeghṛtaminvam ghṛtaminvau ghṛtaminvān
Instrumentalghṛtaminvena ghṛtaminvābhyām ghṛtaminvaiḥ ghṛtaminvebhiḥ
Dativeghṛtaminvāya ghṛtaminvābhyām ghṛtaminvebhyaḥ
Ablativeghṛtaminvāt ghṛtaminvābhyām ghṛtaminvebhyaḥ
Genitiveghṛtaminvasya ghṛtaminvayoḥ ghṛtaminvānām
Locativeghṛtaminve ghṛtaminvayoḥ ghṛtaminveṣu

Compound ghṛtaminva -

Adverb -ghṛtaminvam -ghṛtaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria