Declension table of ?ghṛtamadhumaya

Deva

NeuterSingularDualPlural
Nominativeghṛtamadhumayam ghṛtamadhumaye ghṛtamadhumayāni
Vocativeghṛtamadhumaya ghṛtamadhumaye ghṛtamadhumayāni
Accusativeghṛtamadhumayam ghṛtamadhumaye ghṛtamadhumayāni
Instrumentalghṛtamadhumayena ghṛtamadhumayābhyām ghṛtamadhumayaiḥ
Dativeghṛtamadhumayāya ghṛtamadhumayābhyām ghṛtamadhumayebhyaḥ
Ablativeghṛtamadhumayāt ghṛtamadhumayābhyām ghṛtamadhumayebhyaḥ
Genitiveghṛtamadhumayasya ghṛtamadhumayayoḥ ghṛtamadhumayānām
Locativeghṛtamadhumaye ghṛtamadhumayayoḥ ghṛtamadhumayeṣu

Compound ghṛtamadhumaya -

Adverb -ghṛtamadhumayam -ghṛtamadhumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria