Declension table of ?ghṛtamaṇḍalikā

Deva

FeminineSingularDualPlural
Nominativeghṛtamaṇḍalikā ghṛtamaṇḍalike ghṛtamaṇḍalikāḥ
Vocativeghṛtamaṇḍalike ghṛtamaṇḍalike ghṛtamaṇḍalikāḥ
Accusativeghṛtamaṇḍalikām ghṛtamaṇḍalike ghṛtamaṇḍalikāḥ
Instrumentalghṛtamaṇḍalikayā ghṛtamaṇḍalikābhyām ghṛtamaṇḍalikābhiḥ
Dativeghṛtamaṇḍalikāyai ghṛtamaṇḍalikābhyām ghṛtamaṇḍalikābhyaḥ
Ablativeghṛtamaṇḍalikāyāḥ ghṛtamaṇḍalikābhyām ghṛtamaṇḍalikābhyaḥ
Genitiveghṛtamaṇḍalikāyāḥ ghṛtamaṇḍalikayoḥ ghṛtamaṇḍalikānām
Locativeghṛtamaṇḍalikāyām ghṛtamaṇḍalikayoḥ ghṛtamaṇḍalikāsu

Adverb -ghṛtamaṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria