Declension table of ?ghṛtakumārī

Deva

FeminineSingularDualPlural
Nominativeghṛtakumārī ghṛtakumāryau ghṛtakumāryaḥ
Vocativeghṛtakumāri ghṛtakumāryau ghṛtakumāryaḥ
Accusativeghṛtakumārīm ghṛtakumāryau ghṛtakumārīḥ
Instrumentalghṛtakumāryā ghṛtakumārībhyām ghṛtakumārībhiḥ
Dativeghṛtakumāryai ghṛtakumārībhyām ghṛtakumārībhyaḥ
Ablativeghṛtakumāryāḥ ghṛtakumārībhyām ghṛtakumārībhyaḥ
Genitiveghṛtakumāryāḥ ghṛtakumāryoḥ ghṛtakumārīṇām
Locativeghṛtakumāryām ghṛtakumāryoḥ ghṛtakumārīṣu

Compound ghṛtakumāri - ghṛtakumārī -

Adverb -ghṛtakumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria