Declension table of ?ghṛtakauśika

Deva

MasculineSingularDualPlural
Nominativeghṛtakauśikaḥ ghṛtakauśikau ghṛtakauśikāḥ
Vocativeghṛtakauśika ghṛtakauśikau ghṛtakauśikāḥ
Accusativeghṛtakauśikam ghṛtakauśikau ghṛtakauśikān
Instrumentalghṛtakauśikena ghṛtakauśikābhyām ghṛtakauśikaiḥ ghṛtakauśikebhiḥ
Dativeghṛtakauśikāya ghṛtakauśikābhyām ghṛtakauśikebhyaḥ
Ablativeghṛtakauśikāt ghṛtakauśikābhyām ghṛtakauśikebhyaḥ
Genitiveghṛtakauśikasya ghṛtakauśikayoḥ ghṛtakauśikānām
Locativeghṛtakauśike ghṛtakauśikayoḥ ghṛtakauśikeṣu

Compound ghṛtakauśika -

Adverb -ghṛtakauśikam -ghṛtakauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria