Declension table of ?ghṛtakṣaudravatā

Deva

FeminineSingularDualPlural
Nominativeghṛtakṣaudravatā ghṛtakṣaudravate ghṛtakṣaudravatāḥ
Vocativeghṛtakṣaudravate ghṛtakṣaudravate ghṛtakṣaudravatāḥ
Accusativeghṛtakṣaudravatām ghṛtakṣaudravate ghṛtakṣaudravatāḥ
Instrumentalghṛtakṣaudravatayā ghṛtakṣaudravatābhyām ghṛtakṣaudravatābhiḥ
Dativeghṛtakṣaudravatāyai ghṛtakṣaudravatābhyām ghṛtakṣaudravatābhyaḥ
Ablativeghṛtakṣaudravatāyāḥ ghṛtakṣaudravatābhyām ghṛtakṣaudravatābhyaḥ
Genitiveghṛtakṣaudravatāyāḥ ghṛtakṣaudravatayoḥ ghṛtakṣaudravatānām
Locativeghṛtakṣaudravatāyām ghṛtakṣaudravatayoḥ ghṛtakṣaudravatāsu

Adverb -ghṛtakṣaudravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria