Declension table of ?ghṛtakṣaudravat

Deva

NeuterSingularDualPlural
Nominativeghṛtakṣaudravat ghṛtakṣaudravantī ghṛtakṣaudravatī ghṛtakṣaudravanti
Vocativeghṛtakṣaudravat ghṛtakṣaudravantī ghṛtakṣaudravatī ghṛtakṣaudravanti
Accusativeghṛtakṣaudravat ghṛtakṣaudravantī ghṛtakṣaudravatī ghṛtakṣaudravanti
Instrumentalghṛtakṣaudravatā ghṛtakṣaudravadbhyām ghṛtakṣaudravadbhiḥ
Dativeghṛtakṣaudravate ghṛtakṣaudravadbhyām ghṛtakṣaudravadbhyaḥ
Ablativeghṛtakṣaudravataḥ ghṛtakṣaudravadbhyām ghṛtakṣaudravadbhyaḥ
Genitiveghṛtakṣaudravataḥ ghṛtakṣaudravatoḥ ghṛtakṣaudravatām
Locativeghṛtakṣaudravati ghṛtakṣaudravatoḥ ghṛtakṣaudravatsu

Adverb -ghṛtakṣaudravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria