Declension table of ?ghṛtahasta

Deva

NeuterSingularDualPlural
Nominativeghṛtahastam ghṛtahaste ghṛtahastāni
Vocativeghṛtahasta ghṛtahaste ghṛtahastāni
Accusativeghṛtahastam ghṛtahaste ghṛtahastāni
Instrumentalghṛtahastena ghṛtahastābhyām ghṛtahastaiḥ
Dativeghṛtahastāya ghṛtahastābhyām ghṛtahastebhyaḥ
Ablativeghṛtahastāt ghṛtahastābhyām ghṛtahastebhyaḥ
Genitiveghṛtahastasya ghṛtahastayoḥ ghṛtahastānām
Locativeghṛtahaste ghṛtahastayoḥ ghṛtahasteṣu

Compound ghṛtahasta -

Adverb -ghṛtahastam -ghṛtahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria