Declension table of ?ghṛtabhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeghṛtabhṛṣṭam ghṛtabhṛṣṭe ghṛtabhṛṣṭāni
Vocativeghṛtabhṛṣṭa ghṛtabhṛṣṭe ghṛtabhṛṣṭāni
Accusativeghṛtabhṛṣṭam ghṛtabhṛṣṭe ghṛtabhṛṣṭāni
Instrumentalghṛtabhṛṣṭena ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭaiḥ
Dativeghṛtabhṛṣṭāya ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭebhyaḥ
Ablativeghṛtabhṛṣṭāt ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭebhyaḥ
Genitiveghṛtabhṛṣṭasya ghṛtabhṛṣṭayoḥ ghṛtabhṛṣṭānām
Locativeghṛtabhṛṣṭe ghṛtabhṛṣṭayoḥ ghṛtabhṛṣṭeṣu

Compound ghṛtabhṛṣṭa -

Adverb -ghṛtabhṛṣṭam -ghṛtabhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria