Declension table of ?ghṛtāvani

Deva

FeminineSingularDualPlural
Nominativeghṛtāvaniḥ ghṛtāvanī ghṛtāvanayaḥ
Vocativeghṛtāvane ghṛtāvanī ghṛtāvanayaḥ
Accusativeghṛtāvanim ghṛtāvanī ghṛtāvanīḥ
Instrumentalghṛtāvanyā ghṛtāvanibhyām ghṛtāvanibhiḥ
Dativeghṛtāvanyai ghṛtāvanaye ghṛtāvanibhyām ghṛtāvanibhyaḥ
Ablativeghṛtāvanyāḥ ghṛtāvaneḥ ghṛtāvanibhyām ghṛtāvanibhyaḥ
Genitiveghṛtāvanyāḥ ghṛtāvaneḥ ghṛtāvanyoḥ ghṛtāvanīnām
Locativeghṛtāvanyām ghṛtāvanau ghṛtāvanyoḥ ghṛtāvaniṣu

Compound ghṛtāvani -

Adverb -ghṛtāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria