Declension table of ?ghṛtāvṛdhā

Deva

FeminineSingularDualPlural
Nominativeghṛtāvṛdhā ghṛtāvṛdhe ghṛtāvṛdhāḥ
Vocativeghṛtāvṛdhe ghṛtāvṛdhe ghṛtāvṛdhāḥ
Accusativeghṛtāvṛdhām ghṛtāvṛdhe ghṛtāvṛdhāḥ
Instrumentalghṛtāvṛdhayā ghṛtāvṛdhābhyām ghṛtāvṛdhābhiḥ
Dativeghṛtāvṛdhāyai ghṛtāvṛdhābhyām ghṛtāvṛdhābhyaḥ
Ablativeghṛtāvṛdhāyāḥ ghṛtāvṛdhābhyām ghṛtāvṛdhābhyaḥ
Genitiveghṛtāvṛdhāyāḥ ghṛtāvṛdhayoḥ ghṛtāvṛdhānām
Locativeghṛtāvṛdhāyām ghṛtāvṛdhayoḥ ghṛtāvṛdhāsu

Adverb -ghṛtāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria