Declension table of ?ghṛtānuṣikta

Deva

NeuterSingularDualPlural
Nominativeghṛtānuṣiktam ghṛtānuṣikte ghṛtānuṣiktāni
Vocativeghṛtānuṣikta ghṛtānuṣikte ghṛtānuṣiktāni
Accusativeghṛtānuṣiktam ghṛtānuṣikte ghṛtānuṣiktāni
Instrumentalghṛtānuṣiktena ghṛtānuṣiktābhyām ghṛtānuṣiktaiḥ
Dativeghṛtānuṣiktāya ghṛtānuṣiktābhyām ghṛtānuṣiktebhyaḥ
Ablativeghṛtānuṣiktāt ghṛtānuṣiktābhyām ghṛtānuṣiktebhyaḥ
Genitiveghṛtānuṣiktasya ghṛtānuṣiktayoḥ ghṛtānuṣiktānām
Locativeghṛtānuṣikte ghṛtānuṣiktayoḥ ghṛtānuṣikteṣu

Compound ghṛtānuṣikta -

Adverb -ghṛtānuṣiktam -ghṛtānuṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria