Declension table of ?ghṛtānuṣikta

Deva

MasculineSingularDualPlural
Nominativeghṛtānuṣiktaḥ ghṛtānuṣiktau ghṛtānuṣiktāḥ
Vocativeghṛtānuṣikta ghṛtānuṣiktau ghṛtānuṣiktāḥ
Accusativeghṛtānuṣiktam ghṛtānuṣiktau ghṛtānuṣiktān
Instrumentalghṛtānuṣiktena ghṛtānuṣiktābhyām ghṛtānuṣiktaiḥ ghṛtānuṣiktebhiḥ
Dativeghṛtānuṣiktāya ghṛtānuṣiktābhyām ghṛtānuṣiktebhyaḥ
Ablativeghṛtānuṣiktāt ghṛtānuṣiktābhyām ghṛtānuṣiktebhyaḥ
Genitiveghṛtānuṣiktasya ghṛtānuṣiktayoḥ ghṛtānuṣiktānām
Locativeghṛtānuṣikte ghṛtānuṣiktayoḥ ghṛtānuṣikteṣu

Compound ghṛtānuṣikta -

Adverb -ghṛtānuṣiktam -ghṛtānuṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria