Declension table of ?ghṛtāhvaya

Deva

MasculineSingularDualPlural
Nominativeghṛtāhvayaḥ ghṛtāhvayau ghṛtāhvayāḥ
Vocativeghṛtāhvaya ghṛtāhvayau ghṛtāhvayāḥ
Accusativeghṛtāhvayam ghṛtāhvayau ghṛtāhvayān
Instrumentalghṛtāhvayena ghṛtāhvayābhyām ghṛtāhvayaiḥ ghṛtāhvayebhiḥ
Dativeghṛtāhvayāya ghṛtāhvayābhyām ghṛtāhvayebhyaḥ
Ablativeghṛtāhvayāt ghṛtāhvayābhyām ghṛtāhvayebhyaḥ
Genitiveghṛtāhvayasya ghṛtāhvayayoḥ ghṛtāhvayānām
Locativeghṛtāhvaye ghṛtāhvayayoḥ ghṛtāhvayeṣu

Compound ghṛtāhvaya -

Adverb -ghṛtāhvayam -ghṛtāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria