Declension table of ?ghṛtāhavana

Deva

MasculineSingularDualPlural
Nominativeghṛtāhavanaḥ ghṛtāhavanau ghṛtāhavanāḥ
Vocativeghṛtāhavana ghṛtāhavanau ghṛtāhavanāḥ
Accusativeghṛtāhavanam ghṛtāhavanau ghṛtāhavanān
Instrumentalghṛtāhavanena ghṛtāhavanābhyām ghṛtāhavanaiḥ ghṛtāhavanebhiḥ
Dativeghṛtāhavanāya ghṛtāhavanābhyām ghṛtāhavanebhyaḥ
Ablativeghṛtāhavanāt ghṛtāhavanābhyām ghṛtāhavanebhyaḥ
Genitiveghṛtāhavanasya ghṛtāhavanayoḥ ghṛtāhavanānām
Locativeghṛtāhavane ghṛtāhavanayoḥ ghṛtāhavaneṣu

Compound ghṛtāhavana -

Adverb -ghṛtāhavanam -ghṛtāhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria