Declension table of ?ghṛṣvirādhasā

Deva

FeminineSingularDualPlural
Nominativeghṛṣvirādhasā ghṛṣvirādhase ghṛṣvirādhasāḥ
Vocativeghṛṣvirādhase ghṛṣvirādhase ghṛṣvirādhasāḥ
Accusativeghṛṣvirādhasām ghṛṣvirādhase ghṛṣvirādhasāḥ
Instrumentalghṛṣvirādhasayā ghṛṣvirādhasābhyām ghṛṣvirādhasābhiḥ
Dativeghṛṣvirādhasāyai ghṛṣvirādhasābhyām ghṛṣvirādhasābhyaḥ
Ablativeghṛṣvirādhasāyāḥ ghṛṣvirādhasābhyām ghṛṣvirādhasābhyaḥ
Genitiveghṛṣvirādhasāyāḥ ghṛṣvirādhasayoḥ ghṛṣvirādhasānām
Locativeghṛṣvirādhasāyām ghṛṣvirādhasayoḥ ghṛṣvirādhasāsu

Adverb -ghṛṣvirādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria