Declension table of ?ghṛṇitva

Deva

NeuterSingularDualPlural
Nominativeghṛṇitvam ghṛṇitve ghṛṇitvāni
Vocativeghṛṇitva ghṛṇitve ghṛṇitvāni
Accusativeghṛṇitvam ghṛṇitve ghṛṇitvāni
Instrumentalghṛṇitvena ghṛṇitvābhyām ghṛṇitvaiḥ
Dativeghṛṇitvāya ghṛṇitvābhyām ghṛṇitvebhyaḥ
Ablativeghṛṇitvāt ghṛṇitvābhyām ghṛṇitvebhyaḥ
Genitiveghṛṇitvasya ghṛṇitvayoḥ ghṛṇitvānām
Locativeghṛṇitve ghṛṇitvayoḥ ghṛṇitveṣu

Compound ghṛṇitva -

Adverb -ghṛṇitvam -ghṛṇitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria