Declension table of ?ghṛṇita

Deva

MasculineSingularDualPlural
Nominativeghṛṇitaḥ ghṛṇitau ghṛṇitāḥ
Vocativeghṛṇita ghṛṇitau ghṛṇitāḥ
Accusativeghṛṇitam ghṛṇitau ghṛṇitān
Instrumentalghṛṇitena ghṛṇitābhyām ghṛṇitaiḥ ghṛṇitebhiḥ
Dativeghṛṇitāya ghṛṇitābhyām ghṛṇitebhyaḥ
Ablativeghṛṇitāt ghṛṇitābhyām ghṛṇitebhyaḥ
Genitiveghṛṇitasya ghṛṇitayoḥ ghṛṇitānām
Locativeghṛṇite ghṛṇitayoḥ ghṛṇiteṣu

Compound ghṛṇita -

Adverb -ghṛṇitam -ghṛṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria