Declension table of ?ghṛṇāvat

Deva

MasculineSingularDualPlural
Nominativeghṛṇāvān ghṛṇāvantau ghṛṇāvantaḥ
Vocativeghṛṇāvan ghṛṇāvantau ghṛṇāvantaḥ
Accusativeghṛṇāvantam ghṛṇāvantau ghṛṇāvataḥ
Instrumentalghṛṇāvatā ghṛṇāvadbhyām ghṛṇāvadbhiḥ
Dativeghṛṇāvate ghṛṇāvadbhyām ghṛṇāvadbhyaḥ
Ablativeghṛṇāvataḥ ghṛṇāvadbhyām ghṛṇāvadbhyaḥ
Genitiveghṛṇāvataḥ ghṛṇāvatoḥ ghṛṇāvatām
Locativeghṛṇāvati ghṛṇāvatoḥ ghṛṇāvatsu

Compound ghṛṇāvat -

Adverb -ghṛṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria