Declension table of ?gehapati

Deva

MasculineSingularDualPlural
Nominativegehapatiḥ gehapatī gehapatayaḥ
Vocativegehapate gehapatī gehapatayaḥ
Accusativegehapatim gehapatī gehapatīn
Instrumentalgehapatinā gehapatibhyām gehapatibhiḥ
Dativegehapataye gehapatibhyām gehapatibhyaḥ
Ablativegehapateḥ gehapatibhyām gehapatibhyaḥ
Genitivegehapateḥ gehapatyoḥ gehapatīnām
Locativegehapatau gehapatyoḥ gehapatiṣu

Compound gehapati -

Adverb -gehapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria