Declension table of ?gehapārāvata

Deva

MasculineSingularDualPlural
Nominativegehapārāvataḥ gehapārāvatau gehapārāvatāḥ
Vocativegehapārāvata gehapārāvatau gehapārāvatāḥ
Accusativegehapārāvatam gehapārāvatau gehapārāvatān
Instrumentalgehapārāvatena gehapārāvatābhyām gehapārāvataiḥ gehapārāvatebhiḥ
Dativegehapārāvatāya gehapārāvatābhyām gehapārāvatebhyaḥ
Ablativegehapārāvatāt gehapārāvatābhyām gehapārāvatebhyaḥ
Genitivegehapārāvatasya gehapārāvatayoḥ gehapārāvatānām
Locativegehapārāvate gehapārāvatayoḥ gehapārāvateṣu

Compound gehapārāvata -

Adverb -gehapārāvatam -gehapārāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria