Declension table of ?gehabhū

Deva

FeminineSingularDualPlural
Nominativegehabhūḥ gehabhuvau gehabhuvaḥ
Vocativegehabhūḥ gehabhu gehabhuvau gehabhuvaḥ
Accusativegehabhuvam gehabhuvau gehabhuvaḥ
Instrumentalgehabhuvā gehabhūbhyām gehabhūbhiḥ
Dativegehabhuvai gehabhuve gehabhūbhyām gehabhūbhyaḥ
Ablativegehabhuvāḥ gehabhuvaḥ gehabhūbhyām gehabhūbhyaḥ
Genitivegehabhuvāḥ gehabhuvaḥ gehabhuvoḥ gehabhūnām gehabhuvām
Locativegehabhuvi gehabhuvām gehabhuvoḥ gehabhūṣu

Compound gehabhū -

Adverb -gehabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria