Declension table of ?geṣṇu

Deva

MasculineSingularDualPlural
Nominativegeṣṇuḥ geṣṇū geṣṇavaḥ
Vocativegeṣṇo geṣṇū geṣṇavaḥ
Accusativegeṣṇum geṣṇū geṣṇūn
Instrumentalgeṣṇunā geṣṇubhyām geṣṇubhiḥ
Dativegeṣṇave geṣṇubhyām geṣṇubhyaḥ
Ablativegeṣṇoḥ geṣṇubhyām geṣṇubhyaḥ
Genitivegeṣṇoḥ geṣṇvoḥ geṣṇūnām
Locativegeṣṇau geṣṇvoḥ geṣṇuṣu

Compound geṣṇu -

Adverb -geṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria