Declension table of ?geṇḍu

Deva

MasculineSingularDualPlural
Nominativegeṇḍuḥ geṇḍū geṇḍavaḥ
Vocativegeṇḍo geṇḍū geṇḍavaḥ
Accusativegeṇḍum geṇḍū geṇḍūn
Instrumentalgeṇḍunā geṇḍubhyām geṇḍubhiḥ
Dativegeṇḍave geṇḍubhyām geṇḍubhyaḥ
Ablativegeṇḍoḥ geṇḍubhyām geṇḍubhyaḥ
Genitivegeṇḍoḥ geṇḍvoḥ geṇḍūnām
Locativegeṇḍau geṇḍvoḥ geṇḍuṣu

Compound geṇḍu -

Adverb -geṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria