Declension table of ?gayasphāyana

Deva

NeuterSingularDualPlural
Nominativegayasphāyanam gayasphāyane gayasphāyanāni
Vocativegayasphāyana gayasphāyane gayasphāyanāni
Accusativegayasphāyanam gayasphāyane gayasphāyanāni
Instrumentalgayasphāyanena gayasphāyanābhyām gayasphāyanaiḥ
Dativegayasphāyanāya gayasphāyanābhyām gayasphāyanebhyaḥ
Ablativegayasphāyanāt gayasphāyanābhyām gayasphāyanebhyaḥ
Genitivegayasphāyanasya gayasphāyanayoḥ gayasphāyanānām
Locativegayasphāyane gayasphāyanayoḥ gayasphāyaneṣu

Compound gayasphāyana -

Adverb -gayasphāyanam -gayasphāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria