Declension table of ?gayasphāti

Deva

FeminineSingularDualPlural
Nominativegayasphātiḥ gayasphātī gayasphātayaḥ
Vocativegayasphāte gayasphātī gayasphātayaḥ
Accusativegayasphātim gayasphātī gayasphātīḥ
Instrumentalgayasphātyā gayasphātibhyām gayasphātibhiḥ
Dativegayasphātyai gayasphātaye gayasphātibhyām gayasphātibhyaḥ
Ablativegayasphātyāḥ gayasphāteḥ gayasphātibhyām gayasphātibhyaḥ
Genitivegayasphātyāḥ gayasphāteḥ gayasphātyoḥ gayasphātīnām
Locativegayasphātyām gayasphātau gayasphātyoḥ gayasphātiṣu

Compound gayasphāti -

Adverb -gayasphāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria