Declension table of ?gayasādhanā

Deva

FeminineSingularDualPlural
Nominativegayasādhanā gayasādhane gayasādhanāḥ
Vocativegayasādhane gayasādhane gayasādhanāḥ
Accusativegayasādhanām gayasādhane gayasādhanāḥ
Instrumentalgayasādhanayā gayasādhanābhyām gayasādhanābhiḥ
Dativegayasādhanāyai gayasādhanābhyām gayasādhanābhyaḥ
Ablativegayasādhanāyāḥ gayasādhanābhyām gayasādhanābhyaḥ
Genitivegayasādhanāyāḥ gayasādhanayoḥ gayasādhanānām
Locativegayasādhanāyām gayasādhanayoḥ gayasādhanāsu

Adverb -gayasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria