Declension table of ?gayāśikhara

Deva

NeuterSingularDualPlural
Nominativegayāśikharam gayāśikhare gayāśikharāṇi
Vocativegayāśikhara gayāśikhare gayāśikharāṇi
Accusativegayāśikharam gayāśikhare gayāśikharāṇi
Instrumentalgayāśikhareṇa gayāśikharābhyām gayāśikharaiḥ
Dativegayāśikharāya gayāśikharābhyām gayāśikharebhyaḥ
Ablativegayāśikharāt gayāśikharābhyām gayāśikharebhyaḥ
Genitivegayāśikharasya gayāśikharayoḥ gayāśikharāṇām
Locativegayāśikhare gayāśikharayoḥ gayāśikhareṣu

Compound gayāśikhara -

Adverb -gayāśikharam -gayāśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria