Declension table of ?gayāśīrṣaparvata

Deva

MasculineSingularDualPlural
Nominativegayāśīrṣaparvataḥ gayāśīrṣaparvatau gayāśīrṣaparvatāḥ
Vocativegayāśīrṣaparvata gayāśīrṣaparvatau gayāśīrṣaparvatāḥ
Accusativegayāśīrṣaparvatam gayāśīrṣaparvatau gayāśīrṣaparvatān
Instrumentalgayāśīrṣaparvatena gayāśīrṣaparvatābhyām gayāśīrṣaparvataiḥ
Dativegayāśīrṣaparvatāya gayāśīrṣaparvatābhyām gayāśīrṣaparvatebhyaḥ
Ablativegayāśīrṣaparvatāt gayāśīrṣaparvatābhyām gayāśīrṣaparvatebhyaḥ
Genitivegayāśīrṣaparvatasya gayāśīrṣaparvatayoḥ gayāśīrṣaparvatānām
Locativegayāśīrṣaparvate gayāśīrṣaparvatayoḥ gayāśīrṣaparvateṣu

Compound gayāśīrṣaparvata -

Adverb -gayāśīrṣaparvatam -gayāśīrṣaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria