Declension table of ?gavyat

Deva

MasculineSingularDualPlural
Nominativegavyan gavyantau gavyantaḥ
Vocativegavyan gavyantau gavyantaḥ
Accusativegavyantam gavyantau gavyataḥ
Instrumentalgavyatā gavyadbhyām gavyadbhiḥ
Dativegavyate gavyadbhyām gavyadbhyaḥ
Ablativegavyataḥ gavyadbhyām gavyadbhyaḥ
Genitivegavyataḥ gavyatoḥ gavyatām
Locativegavyati gavyatoḥ gavyatsu

Compound gavyat -

Adverb -gavyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria