Declension table of gavya

Deva

MasculineSingularDualPlural
Nominativegavyaḥ gavyau gavyāḥ
Vocativegavya gavyau gavyāḥ
Accusativegavyam gavyau gavyān
Instrumentalgavyena gavyābhyām gavyaiḥ gavyebhiḥ
Dativegavyāya gavyābhyām gavyebhyaḥ
Ablativegavyāt gavyābhyām gavyebhyaḥ
Genitivegavyasya gavyayoḥ gavyānām
Locativegavye gavyayoḥ gavyeṣu

Compound gavya -

Adverb -gavyam -gavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria