Declension table of ?gavīdhukayavāgū

Deva

FeminineSingularDualPlural
Nominativegavīdhukayavāgūḥ gavīdhukayavāgvau gavīdhukayavāgvaḥ
Vocativegavīdhukayavāgu gavīdhukayavāgvau gavīdhukayavāgvaḥ
Accusativegavīdhukayavāgūm gavīdhukayavāgvau gavīdhukayavāgūḥ
Instrumentalgavīdhukayavāgvā gavīdhukayavāgūbhyām gavīdhukayavāgūbhiḥ
Dativegavīdhukayavāgvai gavīdhukayavāgūbhyām gavīdhukayavāgūbhyaḥ
Ablativegavīdhukayavāgvāḥ gavīdhukayavāgūbhyām gavīdhukayavāgūbhyaḥ
Genitivegavīdhukayavāgvāḥ gavīdhukayavāgvoḥ gavīdhukayavāgūnām
Locativegavīdhukayavāgvām gavīdhukayavāgvoḥ gavīdhukayavāgūṣu

Compound gavīdhukayavāgu - gavīdhukayavāgū -

Adverb -gavīdhukayavāgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria