Declension table of ?gavīdhukā

Deva

FeminineSingularDualPlural
Nominativegavīdhukā gavīdhuke gavīdhukāḥ
Vocativegavīdhuke gavīdhuke gavīdhukāḥ
Accusativegavīdhukām gavīdhuke gavīdhukāḥ
Instrumentalgavīdhukayā gavīdhukābhyām gavīdhukābhiḥ
Dativegavīdhukāyai gavīdhukābhyām gavīdhukābhyaḥ
Ablativegavīdhukāyāḥ gavīdhukābhyām gavīdhukābhyaḥ
Genitivegavīdhukāyāḥ gavīdhukayoḥ gavīdhukānām
Locativegavīdhukāyām gavīdhukayoḥ gavīdhukāsu

Adverb -gavīdhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria