Declension table of ?gavīdhuka

Deva

MasculineSingularDualPlural
Nominativegavīdhukaḥ gavīdhukau gavīdhukāḥ
Vocativegavīdhuka gavīdhukau gavīdhukāḥ
Accusativegavīdhukam gavīdhukau gavīdhukān
Instrumentalgavīdhukena gavīdhukābhyām gavīdhukaiḥ gavīdhukebhiḥ
Dativegavīdhukāya gavīdhukābhyām gavīdhukebhyaḥ
Ablativegavīdhukāt gavīdhukābhyām gavīdhukebhyaḥ
Genitivegavīdhukasya gavīdhukayoḥ gavīdhukānām
Locativegavīdhuke gavīdhukayoḥ gavīdhukeṣu

Compound gavīdhuka -

Adverb -gavīdhukam -gavīdhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria