Declension table of ?gaviṣa

Deva

NeuterSingularDualPlural
Nominativegaviṣam gaviṣe gaviṣāṇi
Vocativegaviṣa gaviṣe gaviṣāṇi
Accusativegaviṣam gaviṣe gaviṣāṇi
Instrumentalgaviṣeṇa gaviṣābhyām gaviṣaiḥ
Dativegaviṣāya gaviṣābhyām gaviṣebhyaḥ
Ablativegaviṣāt gaviṣābhyām gaviṣebhyaḥ
Genitivegaviṣasya gaviṣayoḥ gaviṣāṇām
Locativegaviṣe gaviṣayoḥ gaviṣeṣu

Compound gaviṣa -

Adverb -gaviṣam -gaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria