Declension table of ?gaviṣa

Deva

MasculineSingularDualPlural
Nominativegaviṣaḥ gaviṣau gaviṣāḥ
Vocativegaviṣa gaviṣau gaviṣāḥ
Accusativegaviṣam gaviṣau gaviṣān
Instrumentalgaviṣeṇa gaviṣābhyām gaviṣaiḥ gaviṣebhiḥ
Dativegaviṣāya gaviṣābhyām gaviṣebhyaḥ
Ablativegaviṣāt gaviṣābhyām gaviṣebhyaḥ
Genitivegaviṣasya gaviṣayoḥ gaviṣāṇām
Locativegaviṣe gaviṣayoḥ gaviṣeṣu

Compound gaviṣa -

Adverb -gaviṣam -gaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria